Declension table of ?sāṃvatsarīya

Deva

MasculineSingularDualPlural
Nominativesāṃvatsarīyaḥ sāṃvatsarīyau sāṃvatsarīyāḥ
Vocativesāṃvatsarīya sāṃvatsarīyau sāṃvatsarīyāḥ
Accusativesāṃvatsarīyam sāṃvatsarīyau sāṃvatsarīyān
Instrumentalsāṃvatsarīyeṇa sāṃvatsarīyābhyām sāṃvatsarīyaiḥ sāṃvatsarīyebhiḥ
Dativesāṃvatsarīyāya sāṃvatsarīyābhyām sāṃvatsarīyebhyaḥ
Ablativesāṃvatsarīyāt sāṃvatsarīyābhyām sāṃvatsarīyebhyaḥ
Genitivesāṃvatsarīyasya sāṃvatsarīyayoḥ sāṃvatsarīyāṇām
Locativesāṃvatsarīye sāṃvatsarīyayoḥ sāṃvatsarīyeṣu

Compound sāṃvatsarīya -

Adverb -sāṃvatsarīyam -sāṃvatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria