Declension table of ?sāṃvatsarakā

Deva

FeminineSingularDualPlural
Nominativesāṃvatsarakā sāṃvatsarake sāṃvatsarakāḥ
Vocativesāṃvatsarake sāṃvatsarake sāṃvatsarakāḥ
Accusativesāṃvatsarakām sāṃvatsarake sāṃvatsarakāḥ
Instrumentalsāṃvatsarakayā sāṃvatsarakābhyām sāṃvatsarakābhiḥ
Dativesāṃvatsarakāyai sāṃvatsarakābhyām sāṃvatsarakābhyaḥ
Ablativesāṃvatsarakāyāḥ sāṃvatsarakābhyām sāṃvatsarakābhyaḥ
Genitivesāṃvatsarakāyāḥ sāṃvatsarakayoḥ sāṃvatsarakāṇām
Locativesāṃvatsarakāyām sāṃvatsarakayoḥ sāṃvatsarakāsu

Adverb -sāṃvatsarakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria