Declension table of sāṃvatsara

Deva

NeuterSingularDualPlural
Nominativesāṃvatsaram sāṃvatsare sāṃvatsarāṇi
Vocativesāṃvatsara sāṃvatsare sāṃvatsarāṇi
Accusativesāṃvatsaram sāṃvatsare sāṃvatsarāṇi
Instrumentalsāṃvatsareṇa sāṃvatsarābhyām sāṃvatsaraiḥ
Dativesāṃvatsarāya sāṃvatsarābhyām sāṃvatsarebhyaḥ
Ablativesāṃvatsarāt sāṃvatsarābhyām sāṃvatsarebhyaḥ
Genitivesāṃvatsarasya sāṃvatsarayoḥ sāṃvatsarāṇām
Locativesāṃvatsare sāṃvatsarayoḥ sāṃvatsareṣu

Compound sāṃvatsara -

Adverb -sāṃvatsaram -sāṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria