Declension table of sāṃvatsara

Deva

MasculineSingularDualPlural
Nominativesāṃvatsaraḥ sāṃvatsarau sāṃvatsarāḥ
Vocativesāṃvatsara sāṃvatsarau sāṃvatsarāḥ
Accusativesāṃvatsaram sāṃvatsarau sāṃvatsarān
Instrumentalsāṃvatsareṇa sāṃvatsarābhyām sāṃvatsaraiḥ sāṃvatsarebhiḥ
Dativesāṃvatsarāya sāṃvatsarābhyām sāṃvatsarebhyaḥ
Ablativesāṃvatsarāt sāṃvatsarābhyām sāṃvatsarebhyaḥ
Genitivesāṃvatsarasya sāṃvatsarayoḥ sāṃvatsarāṇām
Locativesāṃvatsare sāṃvatsarayoḥ sāṃvatsareṣu

Compound sāṃvatsara -

Adverb -sāṃvatsaram -sāṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria