Declension table of ?sāṃvartaka

Deva

NeuterSingularDualPlural
Nominativesāṃvartakam sāṃvartake sāṃvartakāni
Vocativesāṃvartaka sāṃvartake sāṃvartakāni
Accusativesāṃvartakam sāṃvartake sāṃvartakāni
Instrumentalsāṃvartakena sāṃvartakābhyām sāṃvartakaiḥ
Dativesāṃvartakāya sāṃvartakābhyām sāṃvartakebhyaḥ
Ablativesāṃvartakāt sāṃvartakābhyām sāṃvartakebhyaḥ
Genitivesāṃvartakasya sāṃvartakayoḥ sāṃvartakānām
Locativesāṃvartake sāṃvartakayoḥ sāṃvartakeṣu

Compound sāṃvartaka -

Adverb -sāṃvartakam -sāṃvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria