Declension table of ?sāṃvartaka

Deva

MasculineSingularDualPlural
Nominativesāṃvartakaḥ sāṃvartakau sāṃvartakāḥ
Vocativesāṃvartaka sāṃvartakau sāṃvartakāḥ
Accusativesāṃvartakam sāṃvartakau sāṃvartakān
Instrumentalsāṃvartakena sāṃvartakābhyām sāṃvartakaiḥ sāṃvartakebhiḥ
Dativesāṃvartakāya sāṃvartakābhyām sāṃvartakebhyaḥ
Ablativesāṃvartakāt sāṃvartakābhyām sāṃvartakebhyaḥ
Genitivesāṃvartakasya sāṃvartakayoḥ sāṃvartakānām
Locativesāṃvartake sāṃvartakayoḥ sāṃvartakeṣu

Compound sāṃvartaka -

Adverb -sāṃvartakam -sāṃvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria