Declension table of ?sāṃvarta

Deva

NeuterSingularDualPlural
Nominativesāṃvartam sāṃvarte sāṃvartāni
Vocativesāṃvarta sāṃvarte sāṃvartāni
Accusativesāṃvartam sāṃvarte sāṃvartāni
Instrumentalsāṃvartena sāṃvartābhyām sāṃvartaiḥ
Dativesāṃvartāya sāṃvartābhyām sāṃvartebhyaḥ
Ablativesāṃvartāt sāṃvartābhyām sāṃvartebhyaḥ
Genitivesāṃvartasya sāṃvartayoḥ sāṃvartānām
Locativesāṃvarte sāṃvartayoḥ sāṃvarteṣu

Compound sāṃvarta -

Adverb -sāṃvartam -sāṃvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria