Declension table of ?sāṃvāsika

Deva

MasculineSingularDualPlural
Nominativesāṃvāsikaḥ sāṃvāsikau sāṃvāsikāḥ
Vocativesāṃvāsika sāṃvāsikau sāṃvāsikāḥ
Accusativesāṃvāsikam sāṃvāsikau sāṃvāsikān
Instrumentalsāṃvāsikena sāṃvāsikābhyām sāṃvāsikaiḥ sāṃvāsikebhiḥ
Dativesāṃvāsikāya sāṃvāsikābhyām sāṃvāsikebhyaḥ
Ablativesāṃvāsikāt sāṃvāsikābhyām sāṃvāsikebhyaḥ
Genitivesāṃvāsikasya sāṃvāsikayoḥ sāṃvāsikānām
Locativesāṃvāsike sāṃvāsikayoḥ sāṃvāsikeṣu

Compound sāṃvāsika -

Adverb -sāṃvāsikam -sāṃvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria