Declension table of ?sāṃvādya

Deva

NeuterSingularDualPlural
Nominativesāṃvādyam sāṃvādye sāṃvādyāni
Vocativesāṃvādya sāṃvādye sāṃvādyāni
Accusativesāṃvādyam sāṃvādye sāṃvādyāni
Instrumentalsāṃvādyena sāṃvādyābhyām sāṃvādyaiḥ
Dativesāṃvādyāya sāṃvādyābhyām sāṃvādyebhyaḥ
Ablativesāṃvādyāt sāṃvādyābhyām sāṃvādyebhyaḥ
Genitivesāṃvādyasya sāṃvādyayoḥ sāṃvādyānām
Locativesāṃvādye sāṃvādyayoḥ sāṃvādyeṣu

Compound sāṃvādya -

Adverb -sāṃvādyam -sāṃvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria