Declension table of ?sāntapanīya

Deva

NeuterSingularDualPlural
Nominativesāntapanīyam sāntapanīye sāntapanīyāni
Vocativesāntapanīya sāntapanīye sāntapanīyāni
Accusativesāntapanīyam sāntapanīye sāntapanīyāni
Instrumentalsāntapanīyena sāntapanīyābhyām sāntapanīyaiḥ
Dativesāntapanīyāya sāntapanīyābhyām sāntapanīyebhyaḥ
Ablativesāntapanīyāt sāntapanīyābhyām sāntapanīyebhyaḥ
Genitivesāntapanīyasya sāntapanīyayoḥ sāntapanīyānām
Locativesāntapanīye sāntapanīyayoḥ sāntapanīyeṣu

Compound sāntapanīya -

Adverb -sāntapanīyam -sāntapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria