Declension table of ?sāntapanīya

Deva

MasculineSingularDualPlural
Nominativesāntapanīyaḥ sāntapanīyau sāntapanīyāḥ
Vocativesāntapanīya sāntapanīyau sāntapanīyāḥ
Accusativesāntapanīyam sāntapanīyau sāntapanīyān
Instrumentalsāntapanīyena sāntapanīyābhyām sāntapanīyaiḥ sāntapanīyebhiḥ
Dativesāntapanīyāya sāntapanīyābhyām sāntapanīyebhyaḥ
Ablativesāntapanīyāt sāntapanīyābhyām sāntapanīyebhyaḥ
Genitivesāntapanīyasya sāntapanīyayoḥ sāntapanīyānām
Locativesāntapanīye sāntapanīyayoḥ sāntapanīyeṣu

Compound sāntapanīya -

Adverb -sāntapanīyam -sāntapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria