Declension table of ?sāntapana

Deva

NeuterSingularDualPlural
Nominativesāntapanam sāntapane sāntapanāni
Vocativesāntapana sāntapane sāntapanāni
Accusativesāntapanam sāntapane sāntapanāni
Instrumentalsāntapanena sāntapanābhyām sāntapanaiḥ
Dativesāntapanāya sāntapanābhyām sāntapanebhyaḥ
Ablativesāntapanāt sāntapanābhyām sāntapanebhyaḥ
Genitivesāntapanasya sāntapanayoḥ sāntapanānām
Locativesāntapane sāntapanayoḥ sāntapaneṣu

Compound sāntapana -

Adverb -sāntapanam -sāntapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria