Declension table of ?sāntapana

Deva

MasculineSingularDualPlural
Nominativesāntapanaḥ sāntapanau sāntapanāḥ
Vocativesāntapana sāntapanau sāntapanāḥ
Accusativesāntapanam sāntapanau sāntapanān
Instrumentalsāntapanena sāntapanābhyām sāntapanaiḥ sāntapanebhiḥ
Dativesāntapanāya sāntapanābhyām sāntapanebhyaḥ
Ablativesāntapanāt sāntapanābhyām sāntapanebhyaḥ
Genitivesāntapanasya sāntapanayoḥ sāntapanānām
Locativesāntapane sāntapanayoḥ sāntapaneṣu

Compound sāntapana -

Adverb -sāntapanam -sāntapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria