Declension table of sāntāpika

Deva

NeuterSingularDualPlural
Nominativesāntāpikam sāntāpike sāntāpikāni
Vocativesāntāpika sāntāpike sāntāpikāni
Accusativesāntāpikam sāntāpike sāntāpikāni
Instrumentalsāntāpikena sāntāpikābhyām sāntāpikaiḥ
Dativesāntāpikāya sāntāpikābhyām sāntāpikebhyaḥ
Ablativesāntāpikāt sāntāpikābhyām sāntāpikebhyaḥ
Genitivesāntāpikasya sāntāpikayoḥ sāntāpikānām
Locativesāntāpike sāntāpikayoḥ sāntāpikeṣu

Compound sāntāpika -

Adverb -sāntāpikam -sāntāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria