Declension table of ?sāntānikī

Deva

FeminineSingularDualPlural
Nominativesāntānikī sāntānikyau sāntānikyaḥ
Vocativesāntāniki sāntānikyau sāntānikyaḥ
Accusativesāntānikīm sāntānikyau sāntānikīḥ
Instrumentalsāntānikyā sāntānikībhyām sāntānikībhiḥ
Dativesāntānikyai sāntānikībhyām sāntānikībhyaḥ
Ablativesāntānikyāḥ sāntānikībhyām sāntānikībhyaḥ
Genitivesāntānikyāḥ sāntānikyoḥ sāntānikīnām
Locativesāntānikyām sāntānikyoḥ sāntānikīṣu

Compound sāntāniki - sāntānikī -

Adverb -sāntāniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria