Declension table of ?sāntānika

Deva

NeuterSingularDualPlural
Nominativesāntānikam sāntānike sāntānikāni
Vocativesāntānika sāntānike sāntānikāni
Accusativesāntānikam sāntānike sāntānikāni
Instrumentalsāntānikena sāntānikābhyām sāntānikaiḥ
Dativesāntānikāya sāntānikābhyām sāntānikebhyaḥ
Ablativesāntānikāt sāntānikābhyām sāntānikebhyaḥ
Genitivesāntānikasya sāntānikayoḥ sāntānikānām
Locativesāntānike sāntānikayoḥ sāntānikeṣu

Compound sāntānika -

Adverb -sāntānikam -sāntānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria