Declension table of ?sāntāna

Deva

NeuterSingularDualPlural
Nominativesāntānam sāntāne sāntānāni
Vocativesāntāna sāntāne sāntānāni
Accusativesāntānam sāntāne sāntānāni
Instrumentalsāntānena sāntānābhyām sāntānaiḥ
Dativesāntānāya sāntānābhyām sāntānebhyaḥ
Ablativesāntānāt sāntānābhyām sāntānebhyaḥ
Genitivesāntānasya sāntānayoḥ sāntānānām
Locativesāntāne sāntānayoḥ sāntāneṣu

Compound sāntāna -

Adverb -sāntānam -sāntānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria