Declension table of ?sāntāna

Deva

MasculineSingularDualPlural
Nominativesāntānaḥ sāntānau sāntānāḥ
Vocativesāntāna sāntānau sāntānāḥ
Accusativesāntānam sāntānau sāntānān
Instrumentalsāntānena sāntānābhyām sāntānaiḥ sāntānebhiḥ
Dativesāntānāya sāntānābhyām sāntānebhyaḥ
Ablativesāntānāt sāntānābhyām sāntānebhyaḥ
Genitivesāntānasya sāntānayoḥ sāntānānām
Locativesāntāne sāntānayoḥ sāntāneṣu

Compound sāntāna -

Adverb -sāntānam -sāntānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria