Declension table of ?sāṃsphīyaka

Deva

NeuterSingularDualPlural
Nominativesāṃsphīyakam sāṃsphīyake sāṃsphīyakāni
Vocativesāṃsphīyaka sāṃsphīyake sāṃsphīyakāni
Accusativesāṃsphīyakam sāṃsphīyake sāṃsphīyakāni
Instrumentalsāṃsphīyakena sāṃsphīyakābhyām sāṃsphīyakaiḥ
Dativesāṃsphīyakāya sāṃsphīyakābhyām sāṃsphīyakebhyaḥ
Ablativesāṃsphīyakāt sāṃsphīyakābhyām sāṃsphīyakebhyaḥ
Genitivesāṃsphīyakasya sāṃsphīyakayoḥ sāṃsphīyakānām
Locativesāṃsphīyake sāṃsphīyakayoḥ sāṃsphīyakeṣu

Compound sāṃsphīyaka -

Adverb -sāṃsphīyakam -sāṃsphīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria