Declension table of ?sāṃsparśaka

Deva

NeuterSingularDualPlural
Nominativesāṃsparśakam sāṃsparśake sāṃsparśakāni
Vocativesāṃsparśaka sāṃsparśake sāṃsparśakāni
Accusativesāṃsparśakam sāṃsparśake sāṃsparśakāni
Instrumentalsāṃsparśakena sāṃsparśakābhyām sāṃsparśakaiḥ
Dativesāṃsparśakāya sāṃsparśakābhyām sāṃsparśakebhyaḥ
Ablativesāṃsparśakāt sāṃsparśakābhyām sāṃsparśakebhyaḥ
Genitivesāṃsparśakasya sāṃsparśakayoḥ sāṃsparśakānām
Locativesāṃsparśake sāṃsparśakayoḥ sāṃsparśakeṣu

Compound sāṃsparśaka -

Adverb -sāṃsparśakam -sāṃsparśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria