Declension table of ?sāṃsiddhika

Deva

MasculineSingularDualPlural
Nominativesāṃsiddhikaḥ sāṃsiddhikau sāṃsiddhikāḥ
Vocativesāṃsiddhika sāṃsiddhikau sāṃsiddhikāḥ
Accusativesāṃsiddhikam sāṃsiddhikau sāṃsiddhikān
Instrumentalsāṃsiddhikena sāṃsiddhikābhyām sāṃsiddhikaiḥ sāṃsiddhikebhiḥ
Dativesāṃsiddhikāya sāṃsiddhikābhyām sāṃsiddhikebhyaḥ
Ablativesāṃsiddhikāt sāṃsiddhikābhyām sāṃsiddhikebhyaḥ
Genitivesāṃsiddhikasya sāṃsiddhikayoḥ sāṃsiddhikānām
Locativesāṃsiddhike sāṃsiddhikayoḥ sāṃsiddhikeṣu

Compound sāṃsiddhika -

Adverb -sāṃsiddhikam -sāṃsiddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria