Declension table of ?sāṃsargikī

Deva

FeminineSingularDualPlural
Nominativesāṃsargikī sāṃsargikyau sāṃsargikyaḥ
Vocativesāṃsargiki sāṃsargikyau sāṃsargikyaḥ
Accusativesāṃsargikīm sāṃsargikyau sāṃsargikīḥ
Instrumentalsāṃsargikyā sāṃsargikībhyām sāṃsargikībhiḥ
Dativesāṃsargikyai sāṃsargikībhyām sāṃsargikībhyaḥ
Ablativesāṃsargikyāḥ sāṃsargikībhyām sāṃsargikībhyaḥ
Genitivesāṃsargikyāḥ sāṃsargikyoḥ sāṃsargikīṇām
Locativesāṃsargikyām sāṃsargikyoḥ sāṃsargikīṣu

Compound sāṃsargiki - sāṃsargikī -

Adverb -sāṃsargiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria