Declension table of ?sāṃsargavidyā

Deva

FeminineSingularDualPlural
Nominativesāṃsargavidyā sāṃsargavidye sāṃsargavidyāḥ
Vocativesāṃsargavidye sāṃsargavidye sāṃsargavidyāḥ
Accusativesāṃsargavidyām sāṃsargavidye sāṃsargavidyāḥ
Instrumentalsāṃsargavidyayā sāṃsargavidyābhyām sāṃsargavidyābhiḥ
Dativesāṃsargavidyāyai sāṃsargavidyābhyām sāṃsargavidyābhyaḥ
Ablativesāṃsargavidyāyāḥ sāṃsargavidyābhyām sāṃsargavidyābhyaḥ
Genitivesāṃsargavidyāyāḥ sāṃsargavidyayoḥ sāṃsargavidyānām
Locativesāṃsargavidyāyām sāṃsargavidyayoḥ sāṃsargavidyāsu

Adverb -sāṃsargavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria