Declension table of ?sāṃsārika

Deva

NeuterSingularDualPlural
Nominativesāṃsārikam sāṃsārike sāṃsārikāṇi
Vocativesāṃsārika sāṃsārike sāṃsārikāṇi
Accusativesāṃsārikam sāṃsārike sāṃsārikāṇi
Instrumentalsāṃsārikeṇa sāṃsārikābhyām sāṃsārikaiḥ
Dativesāṃsārikāya sāṃsārikābhyām sāṃsārikebhyaḥ
Ablativesāṃsārikāt sāṃsārikābhyām sāṃsārikebhyaḥ
Genitivesāṃsārikasya sāṃsārikayoḥ sāṃsārikāṇām
Locativesāṃsārike sāṃsārikayoḥ sāṃsārikeṣu

Compound sāṃsārika -

Adverb -sāṃsārikam -sāṃsārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria