Declension table of ?sāṃsārika

Deva

MasculineSingularDualPlural
Nominativesāṃsārikaḥ sāṃsārikau sāṃsārikāḥ
Vocativesāṃsārika sāṃsārikau sāṃsārikāḥ
Accusativesāṃsārikam sāṃsārikau sāṃsārikān
Instrumentalsāṃsārikeṇa sāṃsārikābhyām sāṃsārikaiḥ sāṃsārikebhiḥ
Dativesāṃsārikāya sāṃsārikābhyām sāṃsārikebhyaḥ
Ablativesāṃsārikāt sāṃsārikābhyām sāṃsārikebhyaḥ
Genitivesāṃsārikasya sāṃsārikayoḥ sāṃsārikāṇām
Locativesāṃsārike sāṃsārikayoḥ sāṃsārikeṣu

Compound sāṃsārika -

Adverb -sāṃsārikam -sāṃsārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria