Declension table of ?sāṃsṛṣṭikā

Deva

FeminineSingularDualPlural
Nominativesāṃsṛṣṭikā sāṃsṛṣṭike sāṃsṛṣṭikāḥ
Vocativesāṃsṛṣṭike sāṃsṛṣṭike sāṃsṛṣṭikāḥ
Accusativesāṃsṛṣṭikām sāṃsṛṣṭike sāṃsṛṣṭikāḥ
Instrumentalsāṃsṛṣṭikayā sāṃsṛṣṭikābhyām sāṃsṛṣṭikābhiḥ
Dativesāṃsṛṣṭikāyai sāṃsṛṣṭikābhyām sāṃsṛṣṭikābhyaḥ
Ablativesāṃsṛṣṭikāyāḥ sāṃsṛṣṭikābhyām sāṃsṛṣṭikābhyaḥ
Genitivesāṃsṛṣṭikāyāḥ sāṃsṛṣṭikayoḥ sāṃsṛṣṭikānām
Locativesāṃsṛṣṭikāyām sāṃsṛṣṭikayoḥ sāṃsṛṣṭikāsu

Adverb -sāṃsṛṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria