Declension table of ?sāṃsṛṣṭika

Deva

NeuterSingularDualPlural
Nominativesāṃsṛṣṭikam sāṃsṛṣṭike sāṃsṛṣṭikāni
Vocativesāṃsṛṣṭika sāṃsṛṣṭike sāṃsṛṣṭikāni
Accusativesāṃsṛṣṭikam sāṃsṛṣṭike sāṃsṛṣṭikāni
Instrumentalsāṃsṛṣṭikena sāṃsṛṣṭikābhyām sāṃsṛṣṭikaiḥ
Dativesāṃsṛṣṭikāya sāṃsṛṣṭikābhyām sāṃsṛṣṭikebhyaḥ
Ablativesāṃsṛṣṭikāt sāṃsṛṣṭikābhyām sāṃsṛṣṭikebhyaḥ
Genitivesāṃsṛṣṭikasya sāṃsṛṣṭikayoḥ sāṃsṛṣṭikānām
Locativesāṃsṛṣṭike sāṃsṛṣṭikayoḥ sāṃsṛṣṭikeṣu

Compound sāṃsṛṣṭika -

Adverb -sāṃsṛṣṭikam -sāṃsṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria