Declension table of ?sāṃsṛṣṭika

Deva

MasculineSingularDualPlural
Nominativesāṃsṛṣṭikaḥ sāṃsṛṣṭikau sāṃsṛṣṭikāḥ
Vocativesāṃsṛṣṭika sāṃsṛṣṭikau sāṃsṛṣṭikāḥ
Accusativesāṃsṛṣṭikam sāṃsṛṣṭikau sāṃsṛṣṭikān
Instrumentalsāṃsṛṣṭikena sāṃsṛṣṭikābhyām sāṃsṛṣṭikaiḥ sāṃsṛṣṭikebhiḥ
Dativesāṃsṛṣṭikāya sāṃsṛṣṭikābhyām sāṃsṛṣṭikebhyaḥ
Ablativesāṃsṛṣṭikāt sāṃsṛṣṭikābhyām sāṃsṛṣṭikebhyaḥ
Genitivesāṃsṛṣṭikasya sāṃsṛṣṭikayoḥ sāṃsṛṣṭikānām
Locativesāṃsṛṣṭike sāṃsṛṣṭikayoḥ sāṃsṛṣṭikeṣu

Compound sāṃsṛṣṭika -

Adverb -sāṃsṛṣṭikam -sāṃsṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria