Declension table of ?sāṃrakṣya

Deva

NeuterSingularDualPlural
Nominativesāṃrakṣyam sāṃrakṣye sāṃrakṣyāṇi
Vocativesāṃrakṣya sāṃrakṣye sāṃrakṣyāṇi
Accusativesāṃrakṣyam sāṃrakṣye sāṃrakṣyāṇi
Instrumentalsāṃrakṣyeṇa sāṃrakṣyābhyām sāṃrakṣyaiḥ
Dativesāṃrakṣyāya sāṃrakṣyābhyām sāṃrakṣyebhyaḥ
Ablativesāṃrakṣyāt sāṃrakṣyābhyām sāṃrakṣyebhyaḥ
Genitivesāṃrakṣyasya sāṃrakṣyayoḥ sāṃrakṣyāṇām
Locativesāṃrakṣye sāṃrakṣyayoḥ sāṃrakṣyeṣu

Compound sāṃrakṣya -

Adverb -sāṃrakṣyam -sāṃrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria