Declension table of ?sānnyāsika

Deva

MasculineSingularDualPlural
Nominativesānnyāsikaḥ sānnyāsikau sānnyāsikāḥ
Vocativesānnyāsika sānnyāsikau sānnyāsikāḥ
Accusativesānnyāsikam sānnyāsikau sānnyāsikān
Instrumentalsānnyāsikena sānnyāsikābhyām sānnyāsikaiḥ sānnyāsikebhiḥ
Dativesānnyāsikāya sānnyāsikābhyām sānnyāsikebhyaḥ
Ablativesānnyāsikāt sānnyāsikābhyām sānnyāsikebhyaḥ
Genitivesānnyāsikasya sānnyāsikayoḥ sānnyāsikānām
Locativesānnyāsike sānnyāsikayoḥ sānnyāsikeṣu

Compound sānnyāsika -

Adverb -sānnyāsikam -sānnyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria