Declension table of ?sānniveśikā

Deva

FeminineSingularDualPlural
Nominativesānniveśikā sānniveśike sānniveśikāḥ
Vocativesānniveśike sānniveśike sānniveśikāḥ
Accusativesānniveśikām sānniveśike sānniveśikāḥ
Instrumentalsānniveśikayā sānniveśikābhyām sānniveśikābhiḥ
Dativesānniveśikāyai sānniveśikābhyām sānniveśikābhyaḥ
Ablativesānniveśikāyāḥ sānniveśikābhyām sānniveśikābhyaḥ
Genitivesānniveśikāyāḥ sānniveśikayoḥ sānniveśikānām
Locativesānniveśikāyām sānniveśikayoḥ sānniveśikāsu

Adverb -sānniveśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria