Declension table of ?sānniveśika

Deva

NeuterSingularDualPlural
Nominativesānniveśikam sānniveśike sānniveśikāni
Vocativesānniveśika sānniveśike sānniveśikāni
Accusativesānniveśikam sānniveśike sānniveśikāni
Instrumentalsānniveśikena sānniveśikābhyām sānniveśikaiḥ
Dativesānniveśikāya sānniveśikābhyām sānniveśikebhyaḥ
Ablativesānniveśikāt sānniveśikābhyām sānniveśikebhyaḥ
Genitivesānniveśikasya sānniveśikayoḥ sānniveśikānām
Locativesānniveśike sānniveśikayoḥ sānniveśikeṣu

Compound sānniveśika -

Adverb -sānniveśikam -sānniveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria