Declension table of ?sānnipātya

Deva

NeuterSingularDualPlural
Nominativesānnipātyam sānnipātye sānnipātyāni
Vocativesānnipātya sānnipātye sānnipātyāni
Accusativesānnipātyam sānnipātye sānnipātyāni
Instrumentalsānnipātyena sānnipātyābhyām sānnipātyaiḥ
Dativesānnipātyāya sānnipātyābhyām sānnipātyebhyaḥ
Ablativesānnipātyāt sānnipātyābhyām sānnipātyebhyaḥ
Genitivesānnipātyasya sānnipātyayoḥ sānnipātyānām
Locativesānnipātye sānnipātyayoḥ sānnipātyeṣu

Compound sānnipātya -

Adverb -sānnipātyam -sānnipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria