Declension table of ?sānnipātya

Deva

MasculineSingularDualPlural
Nominativesānnipātyaḥ sānnipātyau sānnipātyāḥ
Vocativesānnipātya sānnipātyau sānnipātyāḥ
Accusativesānnipātyam sānnipātyau sānnipātyān
Instrumentalsānnipātyena sānnipātyābhyām sānnipātyaiḥ sānnipātyebhiḥ
Dativesānnipātyāya sānnipātyābhyām sānnipātyebhyaḥ
Ablativesānnipātyāt sānnipātyābhyām sānnipātyebhyaḥ
Genitivesānnipātyasya sānnipātyayoḥ sānnipātyānām
Locativesānnipātye sānnipātyayoḥ sānnipātyeṣu

Compound sānnipātya -

Adverb -sānnipātyam -sānnipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria