Declension table of ?sānnipātitva

Deva

NeuterSingularDualPlural
Nominativesānnipātitvam sānnipātitve sānnipātitvāni
Vocativesānnipātitva sānnipātitve sānnipātitvāni
Accusativesānnipātitvam sānnipātitve sānnipātitvāni
Instrumentalsānnipātitvena sānnipātitvābhyām sānnipātitvaiḥ
Dativesānnipātitvāya sānnipātitvābhyām sānnipātitvebhyaḥ
Ablativesānnipātitvāt sānnipātitvābhyām sānnipātitvebhyaḥ
Genitivesānnipātitvasya sānnipātitvayoḥ sānnipātitvānām
Locativesānnipātitve sānnipātitvayoḥ sānnipātitveṣu

Compound sānnipātitva -

Adverb -sānnipātitvam -sānnipātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria