Declension table of ?sānnipātinī

Deva

FeminineSingularDualPlural
Nominativesānnipātinī sānnipātinyau sānnipātinyaḥ
Vocativesānnipātini sānnipātinyau sānnipātinyaḥ
Accusativesānnipātinīm sānnipātinyau sānnipātinīḥ
Instrumentalsānnipātinyā sānnipātinībhyām sānnipātinībhiḥ
Dativesānnipātinyai sānnipātinībhyām sānnipātinībhyaḥ
Ablativesānnipātinyāḥ sānnipātinībhyām sānnipātinībhyaḥ
Genitivesānnipātinyāḥ sānnipātinyoḥ sānnipātinīnām
Locativesānnipātinyām sānnipātinyoḥ sānnipātinīṣu

Compound sānnipātini - sānnipātinī -

Adverb -sānnipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria