Declension table of ?sānnipātin

Deva

NeuterSingularDualPlural
Nominativesānnipāti sānnipātinī sānnipātīni
Vocativesānnipātin sānnipāti sānnipātinī sānnipātīni
Accusativesānnipāti sānnipātinī sānnipātīni
Instrumentalsānnipātinā sānnipātibhyām sānnipātibhiḥ
Dativesānnipātine sānnipātibhyām sānnipātibhyaḥ
Ablativesānnipātinaḥ sānnipātibhyām sānnipātibhyaḥ
Genitivesānnipātinaḥ sānnipātinoḥ sānnipātinām
Locativesānnipātini sānnipātinoḥ sānnipātiṣu

Compound sānnipāti -

Adverb -sānnipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria