Declension table of ?sānnatya

Deva

NeuterSingularDualPlural
Nominativesānnatyam sānnatye sānnatyāni
Vocativesānnatya sānnatye sānnatyāni
Accusativesānnatyam sānnatye sānnatyāni
Instrumentalsānnatyena sānnatyābhyām sānnatyaiḥ
Dativesānnatyāya sānnatyābhyām sānnatyebhyaḥ
Ablativesānnatyāt sānnatyābhyām sānnatyebhyaḥ
Genitivesānnatyasya sānnatyayoḥ sānnatyānām
Locativesānnatye sānnatyayoḥ sānnatyeṣu

Compound sānnatya -

Adverb -sānnatyam -sānnatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria