Declension table of ?sānnatya

Deva

MasculineSingularDualPlural
Nominativesānnatyaḥ sānnatyau sānnatyāḥ
Vocativesānnatya sānnatyau sānnatyāḥ
Accusativesānnatyam sānnatyau sānnatyān
Instrumentalsānnatyena sānnatyābhyām sānnatyaiḥ sānnatyebhiḥ
Dativesānnatyāya sānnatyābhyām sānnatyebhyaḥ
Ablativesānnatyāt sānnatyābhyām sānnatyebhyaḥ
Genitivesānnatyasya sānnatyayoḥ sānnatyānām
Locativesānnatye sānnatyayoḥ sānnatyeṣu

Compound sānnatya -

Adverb -sānnatyam -sānnatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria