Declension table of ?sānnata

Deva

NeuterSingularDualPlural
Nominativesānnatam sānnate sānnatāni
Vocativesānnata sānnate sānnatāni
Accusativesānnatam sānnate sānnatāni
Instrumentalsānnatena sānnatābhyām sānnataiḥ
Dativesānnatāya sānnatābhyām sānnatebhyaḥ
Ablativesānnatāt sānnatābhyām sānnatebhyaḥ
Genitivesānnatasya sānnatayoḥ sānnatānām
Locativesānnate sānnatayoḥ sānnateṣu

Compound sānnata -

Adverb -sānnatam -sānnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria