Declension table of ?sānnāyyapātra

Deva

NeuterSingularDualPlural
Nominativesānnāyyapātram sānnāyyapātre sānnāyyapātrāṇi
Vocativesānnāyyapātra sānnāyyapātre sānnāyyapātrāṇi
Accusativesānnāyyapātram sānnāyyapātre sānnāyyapātrāṇi
Instrumentalsānnāyyapātreṇa sānnāyyapātrābhyām sānnāyyapātraiḥ
Dativesānnāyyapātrāya sānnāyyapātrābhyām sānnāyyapātrebhyaḥ
Ablativesānnāyyapātrāt sānnāyyapātrābhyām sānnāyyapātrebhyaḥ
Genitivesānnāyyapātrasya sānnāyyapātrayoḥ sānnāyyapātrāṇām
Locativesānnāyyapātre sānnāyyapātrayoḥ sānnāyyapātreṣu

Compound sānnāyyapātra -

Adverb -sānnāyyapātram -sānnāyyapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria