Declension table of ?sānnāyyabhājanā

Deva

FeminineSingularDualPlural
Nominativesānnāyyabhājanā sānnāyyabhājane sānnāyyabhājanāḥ
Vocativesānnāyyabhājane sānnāyyabhājane sānnāyyabhājanāḥ
Accusativesānnāyyabhājanām sānnāyyabhājane sānnāyyabhājanāḥ
Instrumentalsānnāyyabhājanayā sānnāyyabhājanābhyām sānnāyyabhājanābhiḥ
Dativesānnāyyabhājanāyai sānnāyyabhājanābhyām sānnāyyabhājanābhyaḥ
Ablativesānnāyyabhājanāyāḥ sānnāyyabhājanābhyām sānnāyyabhājanābhyaḥ
Genitivesānnāyyabhājanāyāḥ sānnāyyabhājanayoḥ sānnāyyabhājanānām
Locativesānnāyyabhājanāyām sānnāyyabhājanayoḥ sānnāyyabhājanāsu

Adverb -sānnāyyabhājanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria