Declension table of ?sānnāyyabhājana

Deva

MasculineSingularDualPlural
Nominativesānnāyyabhājanaḥ sānnāyyabhājanau sānnāyyabhājanāḥ
Vocativesānnāyyabhājana sānnāyyabhājanau sānnāyyabhājanāḥ
Accusativesānnāyyabhājanam sānnāyyabhājanau sānnāyyabhājanān
Instrumentalsānnāyyabhājanena sānnāyyabhājanābhyām sānnāyyabhājanaiḥ sānnāyyabhājanebhiḥ
Dativesānnāyyabhājanāya sānnāyyabhājanābhyām sānnāyyabhājanebhyaḥ
Ablativesānnāyyabhājanāt sānnāyyabhājanābhyām sānnāyyabhājanebhyaḥ
Genitivesānnāyyabhājanasya sānnāyyabhājanayoḥ sānnāyyabhājanānām
Locativesānnāyyabhājane sānnāyyabhājanayoḥ sānnāyyabhājaneṣu

Compound sānnāyyabhājana -

Adverb -sānnāyyabhājanam -sānnāyyabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria