Declension table of ?sānnāyyāpidhānī

Deva

FeminineSingularDualPlural
Nominativesānnāyyāpidhānī sānnāyyāpidhānyau sānnāyyāpidhānyaḥ
Vocativesānnāyyāpidhāni sānnāyyāpidhānyau sānnāyyāpidhānyaḥ
Accusativesānnāyyāpidhānīm sānnāyyāpidhānyau sānnāyyāpidhānīḥ
Instrumentalsānnāyyāpidhānyā sānnāyyāpidhānībhyām sānnāyyāpidhānībhiḥ
Dativesānnāyyāpidhānyai sānnāyyāpidhānībhyām sānnāyyāpidhānībhyaḥ
Ablativesānnāyyāpidhānyāḥ sānnāyyāpidhānībhyām sānnāyyāpidhānībhyaḥ
Genitivesānnāyyāpidhānyāḥ sānnāyyāpidhānyoḥ sānnāyyāpidhānīnām
Locativesānnāyyāpidhānyām sānnāyyāpidhānyoḥ sānnāyyāpidhānīṣu

Compound sānnāyyāpidhāni - sānnāyyāpidhānī -

Adverb -sānnāyyāpidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria