Declension table of ?sānnāhuka

Deva

NeuterSingularDualPlural
Nominativesānnāhukam sānnāhuke sānnāhukāni
Vocativesānnāhuka sānnāhuke sānnāhukāni
Accusativesānnāhukam sānnāhuke sānnāhukāni
Instrumentalsānnāhukena sānnāhukābhyām sānnāhukaiḥ
Dativesānnāhukāya sānnāhukābhyām sānnāhukebhyaḥ
Ablativesānnāhukāt sānnāhukābhyām sānnāhukebhyaḥ
Genitivesānnāhukasya sānnāhukayoḥ sānnāhukānām
Locativesānnāhuke sānnāhukayoḥ sānnāhukeṣu

Compound sānnāhuka -

Adverb -sānnāhukam -sānnāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria