Declension table of ?sānnāhuka

Deva

MasculineSingularDualPlural
Nominativesānnāhukaḥ sānnāhukau sānnāhukāḥ
Vocativesānnāhuka sānnāhukau sānnāhukāḥ
Accusativesānnāhukam sānnāhukau sānnāhukān
Instrumentalsānnāhukena sānnāhukābhyām sānnāhukaiḥ sānnāhukebhiḥ
Dativesānnāhukāya sānnāhukābhyām sānnāhukebhyaḥ
Ablativesānnāhukāt sānnāhukābhyām sānnāhukebhyaḥ
Genitivesānnāhukasya sānnāhukayoḥ sānnāhukānām
Locativesānnāhuke sānnāhukayoḥ sānnāhukeṣu

Compound sānnāhuka -

Adverb -sānnāhukam -sānnāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria