Declension table of ?sānnāhika

Deva

NeuterSingularDualPlural
Nominativesānnāhikam sānnāhike sānnāhikāni
Vocativesānnāhika sānnāhike sānnāhikāni
Accusativesānnāhikam sānnāhike sānnāhikāni
Instrumentalsānnāhikena sānnāhikābhyām sānnāhikaiḥ
Dativesānnāhikāya sānnāhikābhyām sānnāhikebhyaḥ
Ablativesānnāhikāt sānnāhikābhyām sānnāhikebhyaḥ
Genitivesānnāhikasya sānnāhikayoḥ sānnāhikānām
Locativesānnāhike sānnāhikayoḥ sānnāhikeṣu

Compound sānnāhika -

Adverb -sānnāhikam -sānnāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria