Declension table of ?sāṅkucitā

Deva

FeminineSingularDualPlural
Nominativesāṅkucitā sāṅkucite sāṅkucitāḥ
Vocativesāṅkucite sāṅkucite sāṅkucitāḥ
Accusativesāṅkucitām sāṅkucite sāṅkucitāḥ
Instrumentalsāṅkucitayā sāṅkucitābhyām sāṅkucitābhiḥ
Dativesāṅkucitāyai sāṅkucitābhyām sāṅkucitābhyaḥ
Ablativesāṅkucitāyāḥ sāṅkucitābhyām sāṅkucitābhyaḥ
Genitivesāṅkucitāyāḥ sāṅkucitayoḥ sāṅkucitānām
Locativesāṅkucitāyām sāṅkucitayoḥ sāṅkucitāsu

Adverb -sāṅkucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria