Declension table of ?sāṅkucita

Deva

MasculineSingularDualPlural
Nominativesāṅkucitaḥ sāṅkucitau sāṅkucitāḥ
Vocativesāṅkucita sāṅkucitau sāṅkucitāḥ
Accusativesāṅkucitam sāṅkucitau sāṅkucitān
Instrumentalsāṅkucitena sāṅkucitābhyām sāṅkucitaiḥ sāṅkucitebhiḥ
Dativesāṅkucitāya sāṅkucitābhyām sāṅkucitebhyaḥ
Ablativesāṅkucitāt sāṅkucitābhyām sāṅkucitebhyaḥ
Genitivesāṅkucitasya sāṅkucitayoḥ sāṅkucitānām
Locativesāṅkucite sāṅkucitayoḥ sāṅkuciteṣu

Compound sāṅkucita -

Adverb -sāṅkucitam -sāṅkucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria