Declension table of ?sāṅkhyayogavat

Deva

MasculineSingularDualPlural
Nominativesāṅkhyayogavān sāṅkhyayogavantau sāṅkhyayogavantaḥ
Vocativesāṅkhyayogavan sāṅkhyayogavantau sāṅkhyayogavantaḥ
Accusativesāṅkhyayogavantam sāṅkhyayogavantau sāṅkhyayogavataḥ
Instrumentalsāṅkhyayogavatā sāṅkhyayogavadbhyām sāṅkhyayogavadbhiḥ
Dativesāṅkhyayogavate sāṅkhyayogavadbhyām sāṅkhyayogavadbhyaḥ
Ablativesāṅkhyayogavataḥ sāṅkhyayogavadbhyām sāṅkhyayogavadbhyaḥ
Genitivesāṅkhyayogavataḥ sāṅkhyayogavatoḥ sāṅkhyayogavatām
Locativesāṅkhyayogavati sāṅkhyayogavatoḥ sāṅkhyayogavatsu

Compound sāṅkhyayogavat -

Adverb -sāṅkhyayogavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria